हिंदी

अधोलिखितानि वाक्यानि शुद्धानि कुरुत- सः तत्र न सन्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः तत्र न सन्ति।

रिक्त स्थान भरें

उत्तर

ते तत्र न सन्ति।

shaalaa.com
अशुद्धिसंशोधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: अशुद्धिसंशोधनम् - अभ्यासः [पृष्ठ ९३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 12 अशुद्धिसंशोधनम्
अभ्यासः | Q 1. (x) | पृष्ठ ९३

संबंधित प्रश्न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

वयं चित्रं पश्यन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

भवान् भोजनं खाद


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वं पाठं स्मरतु


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्रीणि वृक्षाः तत्र शोभन्ते।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ताः महिलाः न गमिष्यति


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

त्वम् किं क्रियते?


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

यूयं तत्र न गन्तव्यम्।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

मया एतानि फलानि खादितव्यम्


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

कन्याः पाठं पठति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा भोजनं पचन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

तेन भोजनं खादनीयानि


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा तत्र सन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वम् जलं पानीयम्।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ते लेखान् लिखति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अस्माभिः फलानि खाद्यते।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×