Advertisements
Advertisements
प्रश्न
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
उत्तर
अद्य वार्षिक: (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
APPEARS IN
संबंधित प्रश्न
रिक्तस्थानानि पूरयत-
नकुलेन पाठाः ______। (पठ् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ नियमाः पालयितव्याः। (अध्यापक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
न्यायाधीशेन ______ कर्त्तव्यः। (न्याय)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
जनैः ______ एव कर्तव्यानि। (सुकार्य)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
छात्रैः ______ प्रष्टव्याः। (प्रश्न)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
त्वया एष: पा=ठ: पठनीय:।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
मनसा सततं स्मरणीयम्।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न भोगभवने रमणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
उदाहरणानुसारं लिखत-
पुल्लिड् | स्त्रीलिय्र | नपुसकलिङ्गः | |||||||
शब्द: | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | हसनीयः | हसनीयौ | हसनीयाः | हसनीया | हसनीये | हसनीयाः | हसनीयम् | हसनीये | हसनीयानि |
पठनीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
पानीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
ग्रहणीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
बलिनौ (______ + ______) अपमान न सेहेते।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (सेना + ठक्) देशं रक्षन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
वैज्ञानिकाः अन्वेषणे रताः भवन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ वाचाला अस्ति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
चित्ते 'अवक्रता' भवेत्।