हिंदी

अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत- अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।

रिक्त स्थान भरें

उत्तर

अद्य वयं ऐतिहासिकानि (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः VI [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः VI | Q 1. (iii) | पृष्ठ ७२

संबंधित प्रश्न

अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

धाव् + शतृ क्रीडकेन पथिकः आहतः।


रिक्तस्थानानि पूरयत-

सर्वैः सत्यं ______। (वद् + तव्यत्)


रिक्तस्थानानि पूरयत-

अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

छात्रैः ______ प्रष्टव्याः। (प्रश्न)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

बालै: नियमा: पालनीया:।- ______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया एष: पा=ठ: पठनीय:।- ______


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

जनैः प्रातः ______। (जागृ + अनीयर)


उदाहरणानुसारं लिखत-

  पुल्लिड् स्त्रीलिय्र नपुसकलिङ्गः
शब्द: एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌
हसनीय हसनीयः हसनीयौ हसनीयाः हसनीया हसनीये हसनीयाः हसनीयम् हसनीये हसनीयानि
पठनीय ______ ______ ______ ______ ______ ______ ______ ______ ______
पानीय ______ ______ ______ ______ ______ ______ ______ ______ ______
ग्रहणीय ______ ______ ______ ______ ______ ______ ______ ______ ______

अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(कर + इन्) ______ वने वसति।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

बलिनौ (______ + ______) अपमान न सेहेते।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

बलवता (______ + ______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

कार्येषु दीर्घसूत्रता (______ + ______) कदापि न कर्तव्या।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

एताः ______ (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।


ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

अधुना वार्षिकं कार्यं सम्पन्नम्।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ परितः वृक्षाः सन्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

मम नृत्यं प्रकृते: आराधन + टाप्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×