हिंदी

ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत- अधुना वार्षिकं कार्यं सम्पन्नम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

अधुना वार्षिकं कार्यं सम्पन्नम्।

एक शब्द/वाक्यांश उत्तर

उत्तर

वार्षिक।

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः VI [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः VI | Q 2. (ii) | पृष्ठ ७२

संबंधित प्रश्न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)


शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

कथां ______ महिला शिशुं शाययति। (श्रु + शत)


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।


रिक्तस्थानानि पूरयत-

लतया पुष्पाणि न ______। (त्रुट् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ खगाः रक्षणीयाः। (युष्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अनेन एतत्‌ न करणीयम्‌ । - ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

विपत्तिविपिने भ्रमणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

धनिनः (______ + ______) गर्विताः न भवेयः।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(सत्य+वतुप्‌) ______ जर्न: सदा सत्यभाषण क्रियत।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

कार्येषु दीर्घसूत्रता (______ + ______) कदापि न कर्तव्या।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (नगर + ठक्) एव देशम् उन्नयन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयं ______ पठति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

'विद्वान्‌' एव चक्षुष्मान् प्रकीर्तित:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×