हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत। 'विद्वान्‌' एव चक्षुष्मान् प्रकीर्तित:। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

'विद्वान्‌' एव चक्षुष्मान् प्रकीर्तित:।

विकल्प

  • चक्षुष्‌ + टाप्‌

  • चक्षुष्‌ + मतुप्‌

  • चक्षुष्‌ + ङीप्‌

  • चक्षुष्‌ + वतुप्‌

MCQ

उत्तर

चक्षुष्‌ + मतुप्‌

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)


शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत -

कार्य ______ स्रियः गीतं गायन्ति। (कृ + शत)


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

धाव् + शतृ क्रीडकेन पथिकः आहतः।


रिक्तस्थानानि पूरयत-

रमेण पाठः ______। (लिख् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ खगाः रक्षणीयाः। (युष्मद्)


 कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ मनसा पाठयितव्यम्। (शिक्षक)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तेन ______ पठितव्याः। (कथा)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

बालैः ______ न दूषयितव्यम्। (जल)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अस्माभि: धर्म: आचरणीय:।-  ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

अस्माभिः सुकार्याणि ______। (कृ + अनीयर्)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(कर + इन्) ______ वने वसति।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

लक्ष्मीवान् (______ + ______) लक्ष्म्याः आदरं कुर्यात्।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सार्वकालिकाः उपदेशाः एते। 


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

गङ्गा एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

एताः ______ सन्ति। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×