Advertisements
Advertisements
प्रश्न
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
गङ्गा एका ______ अस्ति।
विकल्प
नद
नदी
उत्तर
गङ्गा एका नदी अस्ति।
APPEARS IN
संबंधित प्रश्न
रिक्तस्थानानि पूरयत-
नकुलेन पाठाः ______। (पठ् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ खगाः रक्षणीयाः। (युष्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तेन ______ पठितव्याः। (कथा)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
यष्माभिः ______ न त्रोटयितव्यानि। (पुष्प)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: धर्म: आचरणीय:।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
त्वया एष: पा=ठ: पठनीय:।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न च निजसौख्यं मननीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः प्रातः उत्थाय ______। (पठ् + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया मधुराणि वचनानि ______। (वद् + अनीयर)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
गुणवद्भिः (______ + ______) छात्रैः ध्यानेन पठ्यते।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
कृष्णसुदाम्नोः मित्रता (______ + ______) विश्वप्रसिद्धा।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
विद्वत्वम् (______ + ______) च नृपत्वम् (______ + ______) च नैव तुल्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
एषः सार्वभौमिकः सिद्धान्तोऽस्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सामाजिक कार्यम् एव एतत्।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।
अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-
एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।