हिंदी

कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत- यष्माभिः ______ न त्रोटयितव्यानि। (पुष्प) - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

यष्माभिः ______ न त्रोटयितव्यानि। (पुष्प)

रिक्त स्थान भरें

उत्तर

यष्माभिः पुष्पाणि न त्रोटयितव्यानि। 

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः II [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः II | Q 3. (x) | पृष्ठ ६३

संबंधित प्रश्न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)


रिक्तस्थानानि पूरयत-

युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

कष्टपर्वते चरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

विपत्तिविपिने भ्रमणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

अस्माभिः सुकार्याणि ______। (कृ + अनीयर्)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया मधुराणि वचनानि ______। (वद् + अनीयर)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया वृथा न ______। (वच् + अनीयर्)


उदाहरणानुसारं लिखत-

  पुल्लिड् स्त्रीलिय्र नपुसकलिङ्गः
शब्द: एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌
हसनीय हसनीयः हसनीयौ हसनीयाः हसनीया हसनीये हसनीयाः हसनीयम् हसनीये हसनीयानि
पठनीय ______ ______ ______ ______ ______ ______ ______ ______ ______
पानीय ______ ______ ______ ______ ______ ______ ______ ______ ______
ग्रहणीय ______ ______ ______ ______ ______ ______ ______ ______ ______

प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

कार्येषु दीर्घसूत्रता (______ + ______) कदापि न कर्तव्या।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

एताः ______ (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।


ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

दैविकी विपदा कष्टकारी भवति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

शोभनानां भोजनानां ______ भव।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

एताः ______ सन्ति। 


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

मम ______ विदेशं गच्छति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

मम नृत्यं प्रकृते: आराधन + टाप्‌


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

वेदानां महत्‌ + त्व को न जानाति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×