Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
यष्माभिः ______ न त्रोटयितव्यानि। (पुष्प)
उत्तर
यष्माभिः पुष्पाणि न त्रोटयितव्यानि।
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)
रिक्तस्थानानि पूरयत-
युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कष्टपर्वते चरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
विपत्तिविपिने भ्रमणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अस्माभिः सुकार्याणि ______। (कृ + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया मधुराणि वचनानि ______। (वद् + अनीयर)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
उदाहरणानुसारं लिखत-
पुल्लिड् | स्त्रीलिय्र | नपुसकलिङ्गः | |||||||
शब्द: | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | हसनीयः | हसनीयौ | हसनीयाः | हसनीया | हसनीये | हसनीयाः | हसनीयम् | हसनीये | हसनीयानि |
पठनीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
पानीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
ग्रहणीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
कार्येषु दीर्घसूत्रता (______ + ______) कदापि न कर्तव्या।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
एताः ______ (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।
ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
दैविकी विपदा कष्टकारी भवति।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
शोभनानां भोजनानां ______ भव।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
इयम् एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
एताः ______ सन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ग्रामं ______ श्रमिका श्रान्ता अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
मम ______ विदेशं गच्छति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
मम नृत्यं प्रकृते: आराधन + टाप्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
वेदानां महत् + त्व को न जानाति?