Advertisements
Advertisements
प्रश्न
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
उत्तर
धनवन्तः (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठत-
______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
कथां ______ महिला शिशुं शाययति। (श्रु + शत)
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
मुद् + शानच् ______ बालिका नृत्यति।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
श्रान्तः भू + शतृ अरुणः स्वपिति।
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ खगाः रक्षणीयाः। (युष्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सर्वैः प्रातः ______ कर्त्तव्यम्। (भ्रमण)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः ______ एव सवितव्यानि। (सुचरित)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
दण्डिनः (______ + ______) दण्डं धारयन्ति।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
कृष्णसुदाम्नोः मित्रता (______ + ______) विश्वप्रसिद्धा।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सैनिकाः देशम् उन्नयन्ति।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
एषा ______ हवनं करोति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
मम ______ विदेशं गच्छति।