Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः ______ एव सवितव्यानि। (सुचरित)
उत्तर
युष्माभिः सुचरितानि एव सवितव्यानि।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
धाव् + शतृ क्रीडकेन पथिकः आहतः।
रिक्तस्थानानि पूरयत-
अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)
रिक्तस्थानानि पूरयत-
तैः धर्मः ______। (पाल् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सर्वैः प्रातः ______ कर्त्तव्यम्। (भ्रमण)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
बालैः ______ न दूषयितव्यम्। (जल)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
युष्माभि: पर्युषितम् अन्नं न खादनीयम्| - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न भोगभवने रमणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(कर + इन्) ______ वने वसति।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
धनिनः (______ + ______) गर्विताः न भवेयः।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत
ताः कन्याः गुणवत्यः (______ + ______) सन्ति।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
विद्वत्वम् (______ + ______) च नृपत्वम् (______ + ______) च नैव तुल्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
एताः ______ (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
एषा कवेः मौलिकी कृतिः।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ग्रामं ______ श्रमिका श्रान्ता अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः |
______ रमा एका ______ अस्ति।