Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अस्माभिः ______ स्मर्तव्याः। (पाठ)
उत्तर
अस्माभिः पाठा: स्मर्तव्याः।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
श्रान्तः भू + शतृ अरुणः स्वपिति।
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ अनुशासनं पालयितव्यम्। (सर्व)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
न्यायाधीशेन ______ कर्त्तव्यः। (न्याय)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अनेन एतत् न करणीयम् । - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कार्यक्षेत्रे त्वरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कष्टपर्वते चरणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया मधुराणि वचनानि ______। (वद् + अनीयर)
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(कर + इन्) ______ वने वसति।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (नगर + ठक्) एव देशम् उन्नयन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सैनिकाः देशम् उन्नयन्ति।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत
बालिकासु ______ अध्ययनशीला अस्ति।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
गङ्गा एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ परितः वृक्षाः सन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ग्रामं ______ श्रमिका श्रान्ता अस्ति।
अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-
एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
मम नृत्यं प्रकृते: आराधन + टाप्।
अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।
इयं काचित् व्याघ्रमारी इति।