हिंदी

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत- गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।

रिक्त स्थान भरें

उत्तर

गङ्गायाः पवित्रता (पवित्र + तल्) जगत्प्रसिद्धा।

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः V [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः V | Q 1. (vii) | पृष्ठ ७१

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठत-

______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

मुद् + शानच् ______ बालिका नृत्यति।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

श्रान्तः भू + शतृ अरुणः स्वपिति।


रिक्तस्थानानि पूरयत-

सर्वैः सत्यं ______। (वद् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

जनै: परिश्रम: करणीय:।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

विपत्तिविपिने भ्रमणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

युष्माभिः प्रातः उत्थाय ______। (पठ् + अनीयर्)


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

लक्ष्मीवान् (______ + ______) लक्ष्म्याः आदरं कुर्यात्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

कृष्णसुदाम्नोः मित्रता (______ + ______) विश्वप्रसिद्धा।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत -

भौतिकी उन्नतिरिपि अनिवार्या।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

शोभनानां भोजनानां ______ भव।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×