मराठी

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत- गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।

रिकाम्या जागा भरा

उत्तर

गङ्गायाः पवित्रता (पवित्र + तल्) जगत्प्रसिद्धा।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः V [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः V | Q 1. (vii) | पृष्ठ ७१

संबंधित प्रश्‍न

अधोलिखितानि वाक्यानि पठत-

______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

तस्य वध + शानच ______ प्रगतिः पितरं हृष्यति।


रिक्तस्थानानि पूरयत-

अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ खगाः रक्षणीयाः। (युष्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

युष्माभिः ______ एव सवितव्यानि। (सुचरित)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

बालै: नियमा: पालनीया:।- ______


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया मधुराणि वचनानि ______। (वद् + अनीयर)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया वृथा न ______। (वच् + अनीयर्)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

जनैः प्रातः ______। (जागृ + अनीयर)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

बलवता (______ + ______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सार्वकालिकाः उपदेशाः एते। 


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सामाजिक कार्यम् एव एतत्।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयं ______ पठति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-

एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×