मराठी

प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत- (सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते। - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।

रिकाम्या जागा भरा

उत्तर

(सत्य + वतुप्) सत्यवद्भिः जनैः सदा सत्यभाषणं क्रियते।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः IV [पृष्ठ ६९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः IV | Q 2. (vii) | पृष्ठ ६९

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ मनसा पाठयितव्यम्। (शिक्षक)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

सर्वैः प्रातः ______ कर्त्तव्यम्। (भ्रमण)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

जनै: परिश्रम: करणीय:।- ______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

बालै: नियमा: पालनीया:।- ______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अनेन एतत्‌ न करणीयम्‌ । - ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

वचसा सततं वदनीयम्।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

न भोगभवने रमणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्। 


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत

ताः कन्याः गुणवत्यः (______ + ______) सन्ति।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।


ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

अधुना वार्षिकं कार्यं सम्पन्नम्।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयं ______ पठति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ परितः वृक्षाः सन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ सह तस्य पुत्रः अपि प्रवचनं करोति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

एषा बालिका ______ अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

मम नृत्यं प्रकृते: आराधन + टाप्‌


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×