Advertisements
Advertisements
प्रश्न
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न भोगभवने रमणीयम्।
उत्तर
रमणीयम्।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठत-
______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
कथां ______ महिला शिशुं शाययति। (श्रु + शत)
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।
रिक्तस्थानानि पूरयत-
लतया पुष्पाणि न ______। (त्रुट् + तव्यत्)
रिक्तस्थानानि पूरयत-
युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ अनुशासनं पालयितव्यम्। (सर्व)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ नियमाः पालयितव्याः। (अध्यापक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
छात्रैः ______ प्रष्टव्याः। (प्रश्न)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: धर्म: आचरणीय:।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
बालै: नियमा: पालनीया:।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
दु:खसागरे तरणीयम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(कर + इन्) ______ वने वसति।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(सत्य+वतुप्) ______ जर्न: सदा सत्यभाषण क्रियत।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
सत्यवत्यै (______ + ______) नार्य पुस्तकं यच्छ।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
बलवता (______ + ______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
आकारस्य (लघु + त्व) ______ कार्यबाधकः न भवेत्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ग्रामं ______ श्रमिका श्रान्ता अस्ति।