मराठी

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत- कथां ______ महिला शिशुं शाययति। (श्रु + शत) - Sanskrit

Advertisements
Advertisements

प्रश्न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

कथां ______ महिला शिशुं शाययति। (श्रु + शत)

रिकाम्या जागा भरा

उत्तर

कथां शृण्वन्ती महिला शिशुं शाययति।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः I [पृष्ठ ६०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः I | Q 1. (iv) | पृष्ठ ६०

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

छात्रैः ______ प्रष्टव्याः। (प्रश्न)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अस्माभि: धर्म: आचरणीय:।-  ______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया कदापि वृथा न वदनीयम्‌| ।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

 लोकहितं मम करणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

अहर्निशं जागरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

युष्माभिः प्रातः उत्थाय ______। (पठ् + अनीयर्)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया मधुराणि वचनानि ______। (वद् + अनीयर)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(कर + इन्) ______ वने वसति।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

धनिनः (______ + ______) गर्विताः न भवेयः।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(______ + ______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

दण्डिनः (______ + ______) दण्डं धारयन्ति।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

एषः सार्वभौमिकः सिद्धान्तोऽस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ सह तस्य पुत्रः अपि प्रवचनं करोति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

एताः ______ सन्ति। 


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ वाचाला अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×