मराठी

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत - कार्य ______ स्रियः गीतं गायन्ति। (कृ + शत) - Sanskrit

Advertisements
Advertisements

प्रश्न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत -

कार्य ______ स्रियः गीतं गायन्ति। (कृ + शत)

रिकाम्या जागा भरा

उत्तर

कार्य कुर्वन्त्यः स्रियः गीतं गायन्ति।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः I [पृष्ठ ६०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः I | Q 1. (v) | पृष्ठ ६०

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)


रिक्तस्थानानि पूरयत-

अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)


 कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ मनसा पाठयितव्यम्। (शिक्षक)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ लेखौ लिखितव्यौ। (तत्)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

सर्व: पर्यावरणस्य रक्षा करणीया।-______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया एष: पा=ठ: पठनीय:।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

न च निजसौख्यं मननीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया मधुराणि वचनानि ______। (वद् + अनीयर)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(______ + ______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

बुद्धिमती (______ + ______) नारी प्रशस्यते।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

सत्यवत्यै (______ + ______) नार्य पुस्तकं यच्छ।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (नगर + ठक्) एव देशम् उन्नयन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ सह तस्य पुत्रः अपि प्रवचनं करोति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ वाचाला अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-

एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×