Advertisements
Advertisements
प्रश्न
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
बुद्धिमती (______ + ______) नारी प्रशस्यते।
उत्तर
बुद्धिमती (बुद्धि + मतुप्) नारी प्रशस्यते।
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः ______ एव सवितव्यानि। (सुचरित)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: धर्म: आचरणीय:।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अनेन एतत् न करणीयम् । - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
मनसा सततं स्मरणीयम्।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
वचसा सततं वदनीयम्।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
विपत्तिविपिने भ्रमणीयम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
दण्डिनि (_______ + _______) जने न विश्वसिहि।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
धनिनः (______ + ______) गर्विताः न भवेयः।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
कृष्णसुदाम्नोः मित्रता (______ + ______) विश्वप्रसिद्धा।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सामाजिक कार्यम् एव एतत्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
मम नृत्यं प्रकृते: आराधन + टाप्।