मराठी

अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत- धनिनः (_______ + _______) गर्विताः न भवेयः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

धनिनः (______ + ______) गर्विताः न भवेयः।

रिकाम्या जागा भरा

उत्तर

धनिनः (धन + इन्) गर्विताः न भवेयः।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः IV [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः IV | Q 1. (vi) | पृष्ठ ६८

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

वद् + शतृ बालकम् आकारय।


रिक्तस्थानानि पूरयत-

लतया पुष्पाणि न ______। (त्रुट् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

सर्वैः प्रातः ______ कर्त्तव्यम्। (भ्रमण)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

छात्रैः ______ प्रष्टव्याः। (प्रश्न)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

न सुखशयने शनीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्। 


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

कष्टपर्वते चरणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

सर्वैः ईशवन्दना ______। (स्मृ + अनीयर)


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत

एतौ छात्रौ (शक्ति + मतुप्) ______ स्तः।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×