मराठी

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत- लोकहितं मम करणीयम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।

एक शब्द/वाक्यांश उत्तर

उत्तर

करणीयम्।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः III [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः III | Q 2. (xi) | पृष्ठ ६५

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)


शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)


शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

कथां ______ महिला शिशुं शाययति। (श्रु + शत)


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

 गम् + शतृ बालिके चिन्तयतः।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

अस्माभिः ______ स्मर्तव्याः। (पाठ)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

बालैः ______ न दूषयितव्यम्। (जल)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

जनै: परिश्रम: करणीय:।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

दु:खसागरे तरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

कष्टपर्वते चरणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

सैनिकैः दु:खं न ______। (गण् + अनीयर्)


उदाहरणानुसारं लिखत-

  पुल्लिड् स्त्रीलिय्र नपुसकलिङ्गः
शब्द: एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकबचनम्‌ द्विवचनम्‌ बहुवचनम्‌
हसनीय हसनीयः हसनीयौ हसनीयाः हसनीया हसनीये हसनीयाः हसनीयम् हसनीये हसनीयानि
पठनीय ______ ______ ______ ______ ______ ______ ______ ______ ______
पानीय ______ ______ ______ ______ ______ ______ ______ ______ ______
ग्रहणीय ______ ______ ______ ______ ______ ______ ______ ______ ______

अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

एषः सार्वभौमिकः सिद्धान्तोऽस्ति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सामाजिक कार्यम् एव एतत्।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः

______ रमा एका ______ अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

'विद्वान्‌' एव चक्षुष्मान् प्रकीर्तित:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×