Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं लिखत-
पुल्लिड् | स्त्रीलिय्र | नपुसकलिङ्गः | |||||||
शब्द: | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | हसनीयः | हसनीयौ | हसनीयाः | हसनीया | हसनीये | हसनीयाः | हसनीयम् | हसनीये | हसनीयानि |
पठनीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
पानीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
ग्रहणीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
उत्तर
पुल्लिड् | स्त्रीलिय्र | नपुसकलिङ्गः | |||||||
शब्द: | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | हसनीयः | हसनीयौ | हसनीयाः | हसनीया | हसनीये | हसनीयाः | हसनीयम् | हसनीये | हसनीयानि |
पठनीय | पठनीयः | पठनीयौ | पठनीयाः | पठनीया | पठनीये | पठनीयाः | पठनीयम् | पठनीये | पठनीयानि |
पानीय | पानीयः | पानीयौ | पानीयाः | पानीया | पानीये | पानीयाः | पानीयम् | पानीये | पानीयानि |
ग्रहणीय | ग्रहणीया: | ग्रहणीयौ | ग्रहणीयाः | ग्रहणीया | ग्रहणीये | ग्रहणीयाः | ग्ररहणीयम् | ग्रहणीये | ग्रहणीयानि |
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठत-
______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
धाव् + शतृ क्रीडकेन पथिकः आहतः।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
श्रान्तः भू + शतृ अरुणः स्वपिति।
रिक्तस्थानानि पूरयत-
लतया पुष्पाणि न ______। (त्रुट् + तव्यत्)
रिक्तस्थानानि पूरयत-
त्वया उच्चैः न ______। (वद् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ अनुशासनं पालयितव्यम्। (सर्व)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ परिश्रमः कर्त्तव्यः। (श्रमिक)
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
अहर्निशं जागरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अस्माभिः सुकार्याणि ______। (कृ + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया मधुराणि वचनानि ______। (वद् + अनीयर)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(______ + ______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
वेदानां (महत् + त्व) ______ को न जानाति।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सैनिकाः देशम् उन्नयन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
इयम् एका ______ अस्ति।