मराठी

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत- अहर्निशं जागरणीयम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

अहर्निशं जागरणीयम्।

एक शब्द/वाक्यांश उत्तर

उत्तर

जागरणीयम्।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः III [पृष्ठ ६५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः III | Q 2. (vi) | पृष्ठ ६५

संबंधित प्रश्‍न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

धाव् + शतृ क्रीडकेन पथिकः आहतः।


रिक्तस्थानानि पूरयत-

त्वया उच्चैः न ______। (वद् + तव्यत्)


रिक्तस्थानानि पूरयत-

त्वया जलं वृथा न ______। (कृ + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ देशरक्षा कर्त्तव्या। (सैनिक)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ परिश्रमः कर्त्तव्यः। (श्रमिक)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया ______ खादितव्यम्। (पौष्टिक भोजन)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

अस्माभि: दूषितं जल॑ न पानीयम्‌।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

न च निजसौख्यं मननीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

कष्टपर्वते चरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

अस्माभिः सुकार्याणि ______। (कृ + अनीयर्)


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत

ताः कन्याः गुणवत्यः (______ + ______) सन्ति।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

पशवः स्वपशुत्वम् (______ + ______) तु दर्शयन्ति एव।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (नगर + ठक्) एव देशम् उन्नयन्ति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

शोभनानां भोजनानां ______ भव।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ताः सर्वाः ______ सन्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

वेदानां महत्‌ + त्व को न जानाति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×