Advertisements
Advertisements
प्रश्न
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
शोभनानां भोजनानां ______ भव।
पर्याय
दातृ
दात्री
उत्तर
शोभनानां भोजनानां दात्री भव।
APPEARS IN
संबंधित प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
गम् + शतृ बालिके चिन्तयतः।
रिक्तस्थानानि पूरयत-
त्वया जलं वृथा न ______। (कृ + तव्यत्)
रिक्तस्थानानि पूरयत-
युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ खगाः रक्षणीयाः। (युष्मद्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ पाठाः पठितव्याः। (नमित)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
युष्माभि: पर्युषितम् अन्नं न खादनीयम्| - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
अहर्निशं जागरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
दण्डिनि (_______ + _______) जने न विश्वसिहि।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
विद्वत्वम् (______ + ______) च नृपत्वम् (______ + ______) च नैव तुल्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
कार्येषु दीर्घसूत्रता (______ + ______) कदापि न कर्तव्या।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
आकारस्य (लघु + त्व) ______ कार्यबाधकः न भवेत्।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (सेना + ठक्) देशं रक्षन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत -
भौतिकी उन्नतिरिपि अनिवार्या।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
एषा बालिका ______ अस्ति।