Advertisements
Advertisements
प्रश्न
रिक्तस्थानानि पूरयत-
त्वया जलं वृथा न ______। (कृ + तव्यत्)
उत्तर
त्वया जलं वृथा न कर्तव्म्।
APPEARS IN
संबंधित प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
तस्य वध + शानच ______ प्रगतिः पितरं हृष्यति।
रिक्तस्थानानि पूरयत-
अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)
रिक्तस्थानानि पूरयत-
तैः धर्मः ______। (पाल् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ देशरक्षा कर्त्तव्या। (सैनिक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
न्यायाधीशेन ______ कर्त्तव्यः। (न्याय)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सर्वैः प्रातः ______ कर्त्तव्यम्। (भ्रमण)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
जनैः ______ एव कर्तव्यानि। (सुकार्य)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
छात्रैः ______ प्रष्टव्याः। (प्रश्न)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: धर्म: आचरणीय:।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न च निजसौख्यं मननीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सर्वैः ईशवन्दना ______। (स्मृ + अनीयर)
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत
एतौ छात्रौ (शक्ति + मतुप्) ______ स्तः।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
आकारस्य (लघु + त्व) ______ कार्यबाधकः न भवेत्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
पशवः स्वपशुत्वम् (______ + ______) तु दर्शयन्ति एव।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
गङ्गा एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
एताः ______ सन्ति।
अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-
एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।