मराठी

रिक्तस्थानानि पूरयत- तैः धर्मः ______। (पाल् + तव्यत्) - Sanskrit

Advertisements
Advertisements

प्रश्न

रिक्तस्थानानि पूरयत-

तैः धर्मः ______। (पाल् + तव्यत्)

रिकाम्या जागा भरा

उत्तर

तैः धर्मः पालयितव्यः

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः II [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः II | Q 1. (x) | पृष्ठ ६२

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-

जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।


रिक्तस्थानानि पूरयत-

सर्वैः सत्यं ______। (वद् + तव्यत्)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया कदापि वृथा न वदनीयम्‌| ।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

दु:खसागरे तरणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

दण्डिनि (_______ + _______) जने न विश्वसिहि।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

बलिनौ (______ + ______) अपमान न सेहेते।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

आकारस्य (लघु + त्व) ______ कार्यबाधकः न भवेत्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मित्रेण सह मित्रत्वम् (______ + ______) कदापि न त्याज्यम्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

वैज्ञानिकाः अन्वेषणे रताः भवन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयं ______ पठति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ वाचाला अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×