Advertisements
Advertisements
प्रश्न
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
त्वया कदापि वृथा न वदनीयम्| ।- ______
उत्तर
त्वया कदापि वृथा न वदनीयम्| ।- वदनीयम्
APPEARS IN
संबंधित प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
मुद् + शानच् ______ बालिका नृत्यति।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
रिक्तस्थानानि पूरयत-
नकुलेन पाठाः ______। (पठ् + तव्यत्)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
जनै: परिश्रम: करणीय:।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
दु:खसागरे तरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
जनैः सर्वदा सर्वेषां कल्याणं ______। (कृ + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
बुद्धिमती (______ + ______) नारी प्रशस्यते।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत
ताः कन्याः गुणवत्यः (______ + ______) सन्ति।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
(शक्ति + मतुप्) ______ नार्मा इदं कार्यं कृतम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
मित्रेण सह मित्रत्वम् (______ + ______) कदापि न त्याज्यम्।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।
ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
अधुना वार्षिकं कार्यं सम्पन्नम्।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ताः सर्वाः ______ सन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ग्रामं ______ श्रमिका श्रान्ता अस्ति।