Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
उत्तर १
मचा एतत् कार्यं कर्त्तव्यम्।
उत्तर २
अस्माभिः एतत् कार्यं कर्त्तव्यम्।
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
कथां ______ महिला शिशुं शाययति। (श्रु + शत)
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
गम् + शतृ बालिके चिन्तयतः।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
वद् + शतृ बालकम् आकारय।
रिक्तस्थानानि पूरयत-
तैः धर्मः ______। (पाल् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ परिश्रमः कर्त्तव्यः। (श्रमिक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अस्माभिः ______ स्मर्तव्याः। (पाठ)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
युष्माभि: पर्युषितम् अन्नं न खादनीयम्| - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
दु:खसागरे तरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कष्टपर्वते चरणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सैनिकैः दु:खं न ______। (गण् + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
जनैः प्रातः ______। (जागृ + अनीयर)
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत
एतौ छात्रौ (शक्ति + मतुप्) ______ स्तः।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
एषः सार्वभौमिकः सिद्धान्तोऽस्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ परितः वृक्षाः सन्ति।