मराठी

अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत- (_______ + _______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(______ + ______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।

रिकाम्या जागा भरा

उत्तर

(गुण + इन्) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः IV [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः IV | Q 1. (ix) | पृष्ठ ६८

संबंधित प्रश्‍न

शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत -

कार्य ______ स्रियः गीतं गायन्ति। (कृ + शत)


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

श्रान्तः भू + शतृ अरुणः स्वपिति।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ एतत् कार्यं कर्त्तव्यम्। (अस्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

बालै: नियमा: पालनीया:।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

मनसा सततं स्मरणीयम्।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

अहर्निशं जागरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

विपत्तिविपिने भ्रमणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

युष्माभिः प्रातः उत्थाय ______। (पठ् + अनीयर्)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

जनैः प्रातः ______। (जागृ + अनीयर)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

दण्डिनि (_______ + _______) जने न विश्वसिहि।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

धनिनः (______ + ______) गर्विताः न भवेयः।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(सत्य+वतुप्‌) ______ जर्न: सदा सत्यभाषण क्रियत।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत -

भौतिकी उन्नतिरिपि अनिवार्या।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ताः सर्वाः ______ सन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ग्रामं ______ श्रमिका श्रान्ता अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

वेदानां महत्‌ + त्व को न जानाति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×