Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
उत्तर
बलिनः जनाः निर्बलेषु बलप्रयोग न कुर्युः।
APPEARS IN
संबंधित प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
तस्य वध + शानच ______ प्रगतिः पितरं हृष्यति।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
श्रान्तः भू + शतृ अरुणः स्वपिति।
रिक्तस्थानानि पूरयत-
युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
बालैः ______ न दूषयितव्यम्। (जल)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अनेन एतत् न करणीयम् । - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न जातु दु:खं गणनीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
दु:खसागरे तरणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः प्रातः उत्थाय ______। (पठ् + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया मधुराणि वचनानि ______। (वद् + अनीयर)
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
विद्वत्वम् (______ + ______) च नृपत्वम् (______ + ______) च नैव तुल्यम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
पशवः स्वपशुत्वम् (______ + ______) तु दर्शयन्ति एव।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ वाचाला अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः |
______ रमा एका ______ अस्ति।
अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-
एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।