मराठी

अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत- सर्व: पर्यावरणस्य रक्षा करणीया।-______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

सर्व: पर्यावरणस्य रक्षा करणीया।-______

एक शब्द/वाक्यांश उत्तर

उत्तर

सर्व: पर्यावरणस्य रक्षा करणीया।- करणीयाः

shaalaa.com
प्रत्‍यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: प्रत्यया: - अभ्यासः III [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 8 प्रत्यया:
अभ्यासः III | Q 1. (iii) | पृष्ठ ६४

संबंधित प्रश्‍न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

मुद् + शानच् ______ बालिका नृत्यति।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ देशरक्षा कर्त्तव्या। (सैनिक)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया ______ खादितव्यम्। (पौष्टिक भोजन)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

जनै: परिश्रम: करणीय:।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्। 


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया मधुराणि वचनानि ______। (वद् + अनीयर)


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत

ताः कन्याः गुणवत्यः (______ + ______) सन्ति।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

विद्वत्वम् (______ + ______) च नृपत्वम् (______ + ______) च नैव तुल्यम्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

वेदानां (महत् + त्व) ______ को न जानाति।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मित्रेण सह मित्रत्वम् (______ + ______) कदापि न त्याज्यम्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सार्वकालिकाः उपदेशाः एते। 


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

वैज्ञानिकाः अन्वेषणे रताः भवन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

वेदानां महत्‌ + त्व को न जानाति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×