हिंदी

अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत- सर्व: पर्यावरणस्य रक्षा करणीया।-______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

सर्व: पर्यावरणस्य रक्षा करणीया।-______

एक शब्द/वाक्यांश उत्तर

उत्तर

सर्व: पर्यावरणस्य रक्षा करणीया।- करणीयाः

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः III [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः III | Q 1. (iii) | पृष्ठ ६४

संबंधित प्रश्न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

मुद् + शानच् ______ बालिका नृत्यति।


रिक्तस्थानानि पूरयत-

त्वया जलं वृथा न ______। (कृ + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ लेखौ लिखितव्यौ। (तत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

जनैः ______ एव कर्तव्यानि। (सुकार्य)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

युष्माभि: पर्युषितम्‌ अन्नं न खादनीयम्‌| - ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

 लोकहितं मम करणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

धनिनः (______ + ______) गर्विताः न भवेयः।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

वेदानां (महत् + त्व) ______ को न जानाति।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।


ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

अधुना वार्षिकं कार्यं सम्पन्नम्।


ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

दैविकी विपदा कष्टकारी भवति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

एषः सार्वभौमिकः सिद्धान्तोऽस्ति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

शोभनानां भोजनानां ______ भव।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ सह तस्य पुत्रः अपि प्रवचनं करोति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

ताः सर्वाः ______ सन्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

एषा बालिका ______ अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×