Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
तेन ______ पठितव्याः। (कथा)
उत्तर
तेन कथा पठितव्याः।
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
रिक्तस्थानानि पूरयत-
तैः धर्मः ______। (पाल् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ अनुशासनं पालयितव्यम्। (सर्व)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ नियमाः पालयितव्याः। (अध्यापक)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
त्वया एष: पा=ठ: पठनीय:।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
युष्माभि: पर्युषितम् अन्नं न खादनीयम्| - ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कार्यक्षेत्रे त्वरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
विपत्तिविपिने भ्रमणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
सदा मया सञ्चरणीयम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
दण्डिनि (_______ + _______) जने न विश्वसिहि।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(सत्य+वतुप्) ______ जर्न: सदा सत्यभाषण क्रियत।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
पशवः स्वपशुत्वम् (______ + ______) तु दर्शयन्ति एव।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
गङ्गा एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ वाचाला अस्ति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
चित्ते 'अवक्रता' भवेत्।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
वेदानां महत् + त्व को न जानाति?