हिंदी

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत- नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।

रिक्त स्थान भरें

उत्तर

नदीनां (दीर्घ + तल्) दीर्घता चिन्तनात् परः विषयः।

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः V [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः V | Q 1. (ix) | पृष्ठ ७१

संबंधित प्रश्न

अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

श्रान्तः भू + शतृ अरुणः स्वपिति।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


 कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ लेखौ लिखितव्यौ। (तत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तेन ______ पठितव्याः। (कथा)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया कदापि वृथा न वदनीयम्‌| ।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

विपत्तिविपिने भ्रमणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

 सदा मया सञ्चरणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(सत्य+वतुप्‌) ______ जर्न: सदा सत्यभाषण क्रियत।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत

ताः कन्याः गुणवत्यः (______ + ______) सन्ति।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

गङ्गायाः पवित्रता (______ + ______) जगत्प्रसिद्धा।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मित्रेण सह मित्रत्वम् (______ + ______) कदापि न त्याज्यम्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अद्य ______ (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

अधना ______ (अध्यात्म + ठक्) शिक्षा अनिवार्या।


ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

अधुना वार्षिकं कार्यं सम्पन्नम्।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सार्वकालिकाः उपदेशाः एते। 


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सामाजिक कार्यम् एव एतत्।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

गङ्गा एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

एषा बालिका ______ अस्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×