हिंदी

‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत- सामाजिक कार्यम् एव एतत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

सामाजिक कार्यम् एव एतत्।

एक शब्द/वाक्यांश उत्तर

उत्तर

सामाजिकं।

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः VI [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः VI | Q 2. (vii) | पृष्ठ ७२

संबंधित प्रश्न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।


रिक्तस्थानानि पूरयत-

सर्वैः सत्यं ______। (वद् + तव्यत्)


रिक्तस्थानानि पूरयत-

अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ खगाः रक्षणीयाः। (युष्मद्)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ पाठाः पठितव्याः। (नमित)


 कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ अनुशासनं पालयितव्यम्। (सर्व)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

छात्रैः ______ प्रष्टव्याः। (प्रश्न)


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

कार्यक्षेत्रे त्वरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(______ + ______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

बुद्धिमती (______ + ______) नारी प्रशस्यते।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

लक्ष्मीवान् (______ + ______) लक्ष्म्याः आदरं कुर्यात्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ वाचाला अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

मम ______ विदेशं गच्छति।


अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-

एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

'विद्वान्‌' एव चक्षुष्मान् प्रकीर्तित:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×