Advertisements
Advertisements
प्रश्न
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
गुरुं सेव् + शानच् ______ छात्राः सफलतां लभन्ते।
उत्तर
गुरुं सेव् + शानच् सेवमानाः छात्राः सफलतां लभन्ते।
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
वस्त्राणि _______ रजकः श्रान्तः भवति। (नी + शतृ)
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
कष्टं सह + शानच् ______ जनाः दु:खिनः भवन्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
गम् + शतृ बालिके चिन्तयतः।
रिक्तस्थानानि पूरयत-
युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)
रिक्तस्थानानि पूरयत-
अमितेन अवश्यमेव तत्र ______। (गम् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
सर्वैः प्रातः ______ कर्त्तव्यम्। (भ्रमण)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: धर्म: आचरणीय:।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
वचसा सततं वदनीयम्।- ______
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया वृथा न ______। (वच् + अनीयर्)
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
जनैः प्रातः ______। (जागृ + अनीयर)
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
दण्डिनि (_______ + _______) जने न विश्वसिहि।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(कर + इन्) ______ वने वसति।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(______ + ______) गुणिना जनेन एतत् कार्य सुष्ठु कृतम्।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत
एतौ छात्रौ (शक्ति + मतुप्) ______ स्तः।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
लक्ष्मीवान् (______ + ______) लक्ष्म्याः आदरं कुर्यात्।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
(शक्ति + मतुप्) ______ नार्मा इदं कार्यं कृतम्।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
इयम् एका ______ अस्ति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
वेदानां महत् + त्व को न जानाति?