हिंदी

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत- वचसा सततं वदनीयम्।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

वचसा सततं वदनीयम्।- ______

रिक्त स्थान भरें

उत्तर

वचसा सततं वदनीयम्।- वदनीयम्

shaalaa.com
प्रत्‍यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: प्रत्यया: - अभ्यासः III [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 8 प्रत्यया:
अभ्यासः III | Q 2. (ii) | पृष्ठ ६४

संबंधित प्रश्न

शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।


शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-

मुद् + शानच् ______ बालिका नृत्यति।


अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-

वद् + शतृ बालकम् आकारय।


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

______ देशरक्षा कर्त्तव्या। (सैनिक)


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

सर्वैः ईशवन्दना ______। (स्मृ + अनीयर)


कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया वृथा न ______। (वच् + अनीयर्)


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

शिल्पिन्यः (______ + ______) बालिकाः कुत्र गताः?


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

सत्यवत्यै (______ + ______) नार्य पुस्तकं यच्छ।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(शक्ति + मतुप्) ______ नार्मा इदं कार्यं कृतम्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

नदीनां (दीर्घ + तल्) ______ चिन्तनात् परः विषयः।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मित्रेण सह मित्रत्वम् (______ + ______) कदापि न त्याज्यम्।


अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-

______ (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

एषा कवेः मौलिकी कृतिः।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत

बालिकासु ______ अध्ययनशीला अस्ति।


शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-

गङ्गा एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

इयम् एका ______ अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

मम ______ विदेशं गच्छति।


अधोलिखिते अनुच्छेद रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-

एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एक अत्यधिक: मेधावी अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

चित्ते 'अवक्रता' भवेत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×