Advertisements
Advertisements
प्रश्न
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ मनसा पाठयितव्यम्। (शिक्षक)
उत्तर
शिक्षकेण मनसा पाठयितव्यम्
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
कथां ______ महिला शिशुं शाययति। (श्रु + शत)
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत -
कार्य ______ स्रियः गीतं गायन्ति। (कृ + शत)
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
सत्यं ब्रू + शानच् ______ नराः सम्मान प्राप्नुवन्ति।
रिक्तस्थानानि पूरयत-
त्वया उच्चैः न ______। (वद् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ नियमाः पालयितव्याः। (अध्यापक)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: धर्म: आचरणीय:।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
न भोगभवने रमणीयम्।
कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया मधुराणि वचनानि ______। (वद् + अनीयर)
उदाहरणानुसारं लिखत-
पुल्लिड् | स्त्रीलिय्र | नपुसकलिङ्गः | |||||||
शब्द: | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् | एकबचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | हसनीयः | हसनीयौ | हसनीयाः | हसनीया | हसनीये | हसनीयाः | हसनीयम् | हसनीये | हसनीयानि |
पठनीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
पानीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
ग्रहणीय | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ | ______ |
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
दण्डिनि (_______ + _______) जने न विश्वसिहि।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
बलिनौ (______ + ______) अपमान न सेहेते।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
______ (धन + वतुप्) जनाः दरिद्राणां सहायता कुर्वन्तु।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
इयम् एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
एताः ______ सन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ताः सर्वाः ______ सन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ वाचाला अस्ति।