हिंदी

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत – नियते = ______। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

नियते = ______।

एक पंक्ति में उत्तर

उत्तर

नियते = नि + यम् + क्त प्रत्यय

shaalaa.com
सूक्तिसुधा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: सुक्तिसुधा - अभ्यासः [पृष्ठ १८]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 3 सुक्तिसुधा
अभ्यासः | Q 6. (घ) | पृष्ठ १८

संबंधित प्रश्न

अयं पाठ: काभ्यां ग्रन्थाभ्यां संकलितः?


 कुत्र वासः न कर्तव्यः?


बान्धवः कुत्र कुत्र तिष्ठति?


 काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?


मूर्खः कथं प्रवीणतां याति? 


पुरुषेण के षड् दोषाः हातव्याः?


जीवलोकस्य षट् सुखानि कानि सन्ति?


यः ______ तिष्ठति सः बान्धवः।


जीवलोकस्य ______षट् सुखानि भवन्ति।


मनस्विनः______इव द्वयी वृत्तिः भवति।


षड्दोषाः______ हातव्याः।


सन्निमित्तं वरं त्यागो______ सति।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

कोऽप्रियः प्रियवादिनाम्।।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सन्निमित्तं वरं त्यागो विनाशे नियते सति!


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सर्वेषां मूनि वा तिष्ठेद् विशीर्येत वनेऽथवा।


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

राज्ञः द्वारे = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

सता सन्निधानेन = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

काञ्चनस्य संसर्गात् = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थस्य आगमः = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

जीविताय इदम् = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

न रोगिता = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थम् करोति या सा = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि

विग्रहपदानि समस्तपदानि
यथा- विद्यायाः आगमः ______
राज्ञः द्वारे ______
सता सन्निधानेन  ______
 काञ्चनस्य संसर्गात् ______
अर्थस्य आगमः ______
जीविताय इदम् ______
न रोगिता ______
अर्थम् करोति या सा ______

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्राप्ते = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्रवीणताम् =______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

वृत्तिः = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

हातव्याः = ______।


शिशिरे किं किं वर्जनीयम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×