हिंदी

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 3 - सुक्तिसुधा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 3 - सुक्तिसुधा - Shaalaa.com
Advertisements

Solutions for Chapter 3: सुक्तिसुधा

Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Bhaswati Class 11.


अभ्यासः
अभ्यासः [Pages 16 - 18]

NCERT solutions for Sanskrit - Bhaswati Class 11 3 सुक्तिसुधा अभ्यासः [Pages 16 - 18]

संस्कृतेन उत्तरं देयम्

अभ्यासः | Q 1. (क) | Page 16

अयं पाठ: काभ्यां ग्रन्थाभ्यां संकलितः?

अभ्यासः | Q 1. (ख) | Page 16

 कुत्र वासः न कर्तव्यः?

अभ्यासः | Q 1. (ग) | Page 17

शिशिरे किं किं वर्जनीयम्?

अभ्यासः | Q 1. (ग) | Page 17

बान्धवः कुत्र कुत्र तिष्ठति?

अभ्यासः | Q 1. (घ) | Page 17

 काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?

अभ्यासः | Q 1. (ङ) | Page 17

प्राज्ञः परार्थे किम् किम् उत्सृजेत्?

अभ्यासः | Q 1. (च) | Page 17

मूर्खः कथं प्रवीणतां याति? 

अभ्यासः | Q 1. (छ) | Page 17

पुरुषेण के षड् दोषाः हातव्याः?

अभ्यासः | Q 1. (ज) | Page 17

जीवलोकस्य षट् सुखानि कानि सन्ति?

रिक्त स्थानपूर्तिः क्रियताम् –

अभ्यासः | Q 2. (क) | Page 17

यः ______ तिष्ठति सः बान्धवः।

अभ्यासः | Q 2. (ख) | Page 17

जीवलोकस्य ______षट् सुखानि भवन्ति।

अभ्यासः | Q 2. (ग) | Page 17

मनस्विनः______इव द्वयी वृत्तिः भवति।

अभ्यासः | Q 2. (घ) | Page 17

षड्दोषाः______ हातव्याः।

अभ्यासः | Q 2. (ङ) | Page 17

सन्निमित्तं वरं त्यागो______ सति।

अभ्यासः | Q 3. (क) | Page 17

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

कोऽप्रियः प्रियवादिनाम्।।

अभ्यासः | Q 3. (ख) | Page 17

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सन्निमित्तं वरं त्यागो विनाशे नियते सति!

अभ्यासः | Q 3. (ग) | Page 17

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सर्वेषां मूनि वा तिष्ठेद् विशीर्येत वनेऽथवा।

अभ्यासः | Q 4 | Page 17

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

विद्यागमः विदुषाम्
व्यसने शोभाम्
सविद्यानाम् विद्याप्राप्तिः
द्युतिम् पुष्पगुच्छस्य
कुसुमस्तबकस्य विपत्तौ
मूर्धिन कल्याणम्
भूतिम् शिरसि
अभ्यासः | Q 5 | Page 17

उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि

विग्रहपदानि समस्तपदानि
यथा- विद्यायाः आगमः ______
राज्ञः द्वारे ______
सता सन्निधानेन  ______
 काञ्चनस्य संसर्गात् ______
अर्थस्य आगमः ______
जीविताय इदम् ______
न रोगिता ______
अर्थम् करोति या सा ______
अभ्यासः | Q 6. (क) | Page 18

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्राप्ते = ______

अभ्यासः | Q 6. (ख) | Page 18

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्रवीणताम् =______

अभ्यासः | Q 6. (ग) | Page 18

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

वृत्तिः = ______

अभ्यासः | Q 6. (घ) | Page 18

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

नियते = ______।

अभ्यासः | Q 6. (ङ) | Page 18

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

हातव्याः = ______।

Solutions for 3: सुक्तिसुधा

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 3 - सुक्तिसुधा - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 3 - सुक्तिसुधा

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 3 (सुक्तिसुधा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 11 chapter 3 सुक्तिसुधा are सूक्तिसुधा.

Using NCERT Sanskrit - Bhaswati Class 11 solutions सुक्तिसुधा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 3, सुक्तिसुधा Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×