हिंदी

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 7 - भव्यः सत्याग्रहाश्रमः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 7 - भव्यः सत्याग्रहाश्रमः - Shaalaa.com
Advertisements

Solutions for Chapter 7: भव्यः सत्याग्रहाश्रमः

Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Bhaswati Class 11.


अभ्यासः
अभ्यासः [Pages 42 - 43]

NCERT solutions for Sanskrit - Bhaswati Class 11 7 भव्यः सत्याग्रहाश्रमः अभ्यासः [Pages 42 - 43]

अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया देयानि-

अभ्यासः | Q 1. (क) | Page 42

अयं पाठः कस्माद् ग्रन्थात् संकलितः?

अभ्यासः | Q 1. (ख) | Page 42

महात्मा (गांधी) सत्याग्रहाश्रमं कस्याः (नद्याः) तीरे स्थापयामास?

अभ्यासः | Q 1. (ग) | Page 42

 आश्रमवासिनां कृते महात्मा कीदृशः आसीत्?

अभ्यासः | Q 1. (घ) | Page 42

अस्मिन् पाठे महात्मनः तुलना केन सह कृता?

अभ्यासः | Q 1. (ङ) | Page 42

समृद्धिः केषां जायते?

अभ्यासः | Q 1. (च) | Page 42

सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?

अभ्यासः | Q 1. (छ) | Page 42

अस्य पाठस्य रचयित्री का?

अभ्यासः | Q 1. (ज) | Page 42

महात्मनः व्रतानि कानि आसन्?

अभ्यासः | Q 1. (झ) | Page 42

महात्मा केषां दोषैः उपवासमकरोत्?

अभ्यासः | Q 1. (ञ) | Page 42

 किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?

अभ्यासः | Q 2. (क) | Page 42

अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अहिंसा सत्यमस्तेय …………. निर्भीतरुचिसंयमः।।

अभ्यासः | Q 2. (ख) | Page 42

अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

साक्षात् सत्यप्रदीपोऽयं ………… हृदयान्मोहजं तमः।।

अभ्यासः | Q 2. (ग) | Page 42

अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अधर्ममपि दृष्ट्वा ………….. तत् प्रतिपद्यते।

अभ्यासः | Q 3.1 | Page 43

अधोलिखितपदानां परिचयं दत्त-

समुद्धारः = ______। 

अभ्यासः | Q 3.2 | Page 43

अधोलिखितपदानां परिचयं दत्त-

प्रतिबद्धुम् = ______ ।

अभ्यासः | Q 3.3 | Page 43

अधोलिखितपदानां परिचयं दत्त-

समृद्धिः = ______।

अभ्यासः | Q 3.4 | Page 43

अधोलिखितपदानां परिचयं दत्त-

ध्यायन् =______।

अभ्यासः | Q 3.5 | Page 43

अधोलिखितपदानां परिचयं दत्त-

दृष्ट्वा =______।

अभ्यासः | Q 3.6 | Page 43

अधोलिखितपदानां परिचयं दत्त-

समाश्रित्य = ______।

अभ्यासः | Q 3.7 | Page 43

अधोलिखितपदानां परिचयं दत्त-

दत्तम् = ______।

अभ्यासः | Q 3.8 | Page 43

अधोलिखितपदानां परिचयं दत्त-

मत्वा = ______।

अभ्यासः | Q 4. (क) | Page 43

सविग्रहम् समासनाम लिखत-

सत्याग्रहाश्रमम् ।

अभ्यासः | Q 4. (ख) | Page 43

सविग्रहम् समासनाम लिखत-

महात्मा ।

अभ्यासः | Q 4. (ग) | Page 43

सविग्रहम् समासनाम लिखत-

ब्रह्मचर्यापरिग्रही ।

अभ्यासः | Q 4. (घ) | Page 43

सविग्रहम् समासनाम लिखत-

सुकलत्रः

अभ्यासः | Q 4. (ड) | Page 43

सविग्रहम् समासनाम लिखत-

निष्फलम् 

अभ्यासः | Q 5 | Page 43

सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-

अभ्यासः | Q 6.1 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

नवैतानि।

अभ्यासः | Q 6.2 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मिताशी ।

अभ्यासः | Q 6.3 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मुनिर्बुद्धः।

अभ्यासः | Q 6.4 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

दीप्यतेऽखिलभारते ।

अभ्यासः | Q 6.5 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सत्यपि ।

अभ्यासः | Q 6.6 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

पितेव।

अभ्यासः | Q 6.7 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

व्यवर्धन्त।

अभ्यासः | Q 6.8 | Page 43

अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सर्वदाप्याचरिष्यामः।

रिक्तस्थानानि पूरयत-

अभ्यासः | Q 7. (क) | Page 43

ततस्तीरे ______ सत्याग्रहाश्रमः। 

अभ्यासः | Q 7. (ख) | Page 43

अहिंसा ______ प्रतिग्रहौ।।

अभ्यासः | Q 7. (ग) | Page 43

अधर्ममपि ______ न बाञ्छति।

अभ्यासः | Q 7. (घ) | Page 43

सत्ये सत्यपि ______ प्रतिपद्यते।

अभ्यासः | Q 7. (ड) | Page 43

आश्रमाद् ______दूयते।।

Solutions for 7: भव्यः सत्याग्रहाश्रमः

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 7 - भव्यः सत्याग्रहाश्रमः - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 7 - भव्यः सत्याग्रहाश्रमः

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 7 (भव्यः सत्याग्रहाश्रमः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 11 chapter 7 भव्यः सत्याग्रहाश्रमः are भव्य: सत्याग्रहाश्रम:.

Using NCERT Sanskrit - Bhaswati Class 11 solutions भव्यः सत्याग्रहाश्रमः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 7, भव्यः सत्याग्रहाश्रमः Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×