हिंदी

अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत- साक्षात् सत्यप्रदीपोऽयं ………… हृदयान्मोहजं तमः।। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

साक्षात् सत्यप्रदीपोऽयं ………… हृदयान्मोहजं तमः।।

संक्षेप में उत्तर

उत्तर

अन्वयः – अयम् साक्षात् सत्यप्रदीपः स्वबन्धूनाम् हृदयात् मोहजम् तमः अपाकुर्वन् अखिलभारते दीप्यते।
अर्थ – अपने बन्धुओं के हृदय से मोह से उत्पन्न अन्धकार को दूर करता हुआ सत्य का यह दीपक साक्षात् रूप से सम्पूर्ण भारत में प्रदीप्त हो रहा है।

shaalaa.com
भव्य: सत्याग्रहाश्रम:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: भव्यः सत्याग्रहाश्रमः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 7 भव्यः सत्याग्रहाश्रमः
अभ्यासः | Q 2. (ख) | पृष्ठ ४२

संबंधित प्रश्न

महात्मा (गांधी) सत्याग्रहाश्रमं कस्याः (नद्याः) तीरे स्थापयामास?


सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?


अस्य पाठस्य रचयित्री का?


महात्मनः व्रतानि कानि आसन्?


महात्मा केषां दोषैः उपवासमकरोत्?


 किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?


अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अहिंसा सत्यमस्तेय …………. निर्भीतरुचिसंयमः।।


अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अधर्ममपि दृष्ट्वा ………….. तत् प्रतिपद्यते।


अधोलिखितपदानां परिचयं दत्त-

प्रतिबद्धुम् = ______ ।


अधोलिखितपदानां परिचयं दत्त-

समृद्धिः = ______।


अधोलिखितपदानां परिचयं दत्त-

दृष्ट्वा =______।


अधोलिखितपदानां परिचयं दत्त-

दत्तम् = ______।


अधोलिखितपदानां परिचयं दत्त-

मत्वा = ______।


सविग्रहम् समासनाम लिखत-

सत्याग्रहाश्रमम् ।


सविग्रहम् समासनाम लिखत-

महात्मा ।


सविग्रहम् समासनाम लिखत-

ब्रह्मचर्यापरिग्रही ।


सविग्रहम् समासनाम लिखत-

सुकलत्रः


सविग्रहम् समासनाम लिखत-

निष्फलम् 


सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मिताशी ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मुनिर्बुद्धः।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

दीप्यतेऽखिलभारते ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सत्यपि ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

पितेव।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

व्यवर्धन्त।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सर्वदाप्याचरिष्यामः।


अहिंसा ______ प्रतिग्रहौ।।


ततस्तीरे ______ सत्याग्रहाश्रमः। 


अधर्ममपि ______ न बाञ्छति।


सत्ये सत्यपि ______ प्रतिपद्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×