हिंदी

सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?

एक पंक्ति में उत्तर

उत्तर

सत्यानुयायियुक्ताया विनीतवसतेश्च स्वयं महात्मना गान्धिना एव सत्याग्रहाश्रम इति नाम दत्तम्।

shaalaa.com
भव्य: सत्याग्रहाश्रम:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: भव्यः सत्याग्रहाश्रमः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 7 भव्यः सत्याग्रहाश्रमः
अभ्यासः | Q 1. (च) | पृष्ठ ४२

संबंधित प्रश्न

अयं पाठः कस्माद् ग्रन्थात् संकलितः?


 आश्रमवासिनां कृते महात्मा कीदृशः आसीत्?


समृद्धिः केषां जायते?


अस्य पाठस्य रचयित्री का?


महात्मनः व्रतानि कानि आसन्?


 किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?


अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अहिंसा सत्यमस्तेय …………. निर्भीतरुचिसंयमः।।


अधोलिखितपदानां परिचयं दत्त-

समुद्धारः = ______। 


अधोलिखितपदानां परिचयं दत्त-

प्रतिबद्धुम् = ______ ।


अधोलिखितपदानां परिचयं दत्त-

ध्यायन् =______।


अधोलिखितपदानां परिचयं दत्त-

समृद्धिः = ______।


अधोलिखितपदानां परिचयं दत्त-

दृष्ट्वा =______।


अधोलिखितपदानां परिचयं दत्त-

समाश्रित्य = ______।


अधोलिखितपदानां परिचयं दत्त-

मत्वा = ______।


सविग्रहम् समासनाम लिखत-

सत्याग्रहाश्रमम् ।


सविग्रहम् समासनाम लिखत-

महात्मा ।


सविग्रहम् समासनाम लिखत-

ब्रह्मचर्यापरिग्रही ।


सविग्रहम् समासनाम लिखत-

सुकलत्रः


सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

नवैतानि।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मिताशी ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

दीप्यतेऽखिलभारते ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

पितेव।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

व्यवर्धन्त।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सर्वदाप्याचरिष्यामः।


अहिंसा ______ प्रतिग्रहौ।।


ततस्तीरे ______ सत्याग्रहाश्रमः। 


अधर्ममपि ______ न बाञ्छति।


सत्ये सत्यपि ______ प्रतिपद्यते।


आश्रमाद् ______दूयते।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×