Advertisements
Advertisements
प्रश्न
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
नवैतानि।
उत्तर
नवैतानि = नव + एतानि।
APPEARS IN
संबंधित प्रश्न
अयं पाठः कस्माद् ग्रन्थात् संकलितः?
महात्मा (गांधी) सत्याग्रहाश्रमं कस्याः (नद्याः) तीरे स्थापयामास?
अस्मिन् पाठे महात्मनः तुलना केन सह कृता?
सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?
महात्मनः व्रतानि कानि आसन्?
महात्मा केषां दोषैः उपवासमकरोत्?
किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?
अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-
साक्षात् सत्यप्रदीपोऽयं ………… हृदयान्मोहजं तमः।।
अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-
अधर्ममपि दृष्ट्वा ………….. तत् प्रतिपद्यते।
अधोलिखितपदानां परिचयं दत्त-
समुद्धारः = ______।
अधोलिखितपदानां परिचयं दत्त-
प्रतिबद्धुम् = ______ ।
अधोलिखितपदानां परिचयं दत्त-
ध्यायन् =______।
अधोलिखितपदानां परिचयं दत्त-
समृद्धिः = ______।
अधोलिखितपदानां परिचयं दत्त-
दृष्ट्वा =______।
अधोलिखितपदानां परिचयं दत्त-
समाश्रित्य = ______।
अधोलिखितपदानां परिचयं दत्त-
दत्तम् = ______।
सविग्रहम् समासनाम लिखत-
सत्याग्रहाश्रमम् ।
सविग्रहम् समासनाम लिखत-
महात्मा ।
सविग्रहम् समासनाम लिखत-
ब्रह्मचर्यापरिग्रही ।
सविग्रहम् समासनाम लिखत-
सुकलत्रः
सविग्रहम् समासनाम लिखत-
निष्फलम्
सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
दीप्यतेऽखिलभारते ।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
सत्यपि ।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
पितेव।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
व्यवर्धन्त।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
सर्वदाप्याचरिष्यामः।
अहिंसा ______ प्रतिग्रहौ।।
ततस्तीरे ______ सत्याग्रहाश्रमः।
अधर्ममपि ______ न बाञ्छति।
सत्ये सत्यपि ______ प्रतिपद्यते।
आश्रमाद् ______दूयते।।