Advertisements
Advertisements
प्रश्न
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
नवैतानि।
उत्तर
नवैतानि = नव + एतानि।
APPEARS IN
संबंधित प्रश्न
अयं पाठः कस्माद् ग्रन्थात् संकलितः?
महात्मा (गांधी) सत्याग्रहाश्रमं कस्याः (नद्याः) तीरे स्थापयामास?
आश्रमवासिनां कृते महात्मा कीदृशः आसीत्?
अस्मिन् पाठे महात्मनः तुलना केन सह कृता?
समृद्धिः केषां जायते?
अस्य पाठस्य रचयित्री का?
महात्मनः व्रतानि कानि आसन्?
महात्मा केषां दोषैः उपवासमकरोत्?
किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?
अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-
साक्षात् सत्यप्रदीपोऽयं ………… हृदयान्मोहजं तमः।।
अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-
अधर्ममपि दृष्ट्वा ………….. तत् प्रतिपद्यते।
अधोलिखितपदानां परिचयं दत्त-
समुद्धारः = ______।
अधोलिखितपदानां परिचयं दत्त-
प्रतिबद्धुम् = ______ ।
अधोलिखितपदानां परिचयं दत्त-
ध्यायन् =______।
अधोलिखितपदानां परिचयं दत्त-
समृद्धिः = ______।
अधोलिखितपदानां परिचयं दत्त-
दृष्ट्वा =______।
अधोलिखितपदानां परिचयं दत्त-
समाश्रित्य = ______।
अधोलिखितपदानां परिचयं दत्त-
मत्वा = ______।
सविग्रहम् समासनाम लिखत-
महात्मा ।
सविग्रहम् समासनाम लिखत-
सुकलत्रः
सविग्रहम् समासनाम लिखत-
निष्फलम्
सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
मुनिर्बुद्धः।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
सत्यपि ।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
पितेव।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
व्यवर्धन्त।
अहिंसा ______ प्रतिग्रहौ।।
ततस्तीरे ______ सत्याग्रहाश्रमः।
अधर्ममपि ______ न बाञ्छति।
सत्ये सत्यपि ______ प्रतिपद्यते।
आश्रमाद् ______दूयते।।