मराठी

सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत- - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-

थोडक्यात उत्तर

उत्तर

  1. सत्याग्रह को जीवन में धारण करने से मनुष्य निर्भीक बनता है।
  2. सत्याग्रह से जीवन में आत्मविश्वास उत्पन्न होता है।
  3. सत्याग्रह के आचरण से ही जीवन सार्थक होता है।
  4. सत्याग्रह से जीवन में अद्भुत् बल आता है।
  5. सत्याग्रह से लोग वश में आ जाते हैं।
  6. सत्याग्रह से उत्साह तथा धैर्य उत्पन्न होता है।
  7. सत्याग्रह से कठिनाइयों से लड़ने की शक्ति प्राप्त होती है।
  8. सत्याग्रह से मन, वचन, काया तथा कर्मों को भी शक्ति प्राप्त होती है।
  9. सत्याग्रह का आचरण करने वाला व्यक्ति सदा विजयी एवं यशस्वी होता है।
  10. सत्याग्रह से बढ़कर संसार में अन्य कोई गुण नहीं है।
shaalaa.com
भव्य: सत्याग्रहाश्रम:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: भव्यः सत्याग्रहाश्रमः - अभ्यासः [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 7 भव्यः सत्याग्रहाश्रमः
अभ्यासः | Q 5 | पृष्ठ ४३

संबंधित प्रश्‍न

अयं पाठः कस्माद् ग्रन्थात् संकलितः?


महात्मा (गांधी) सत्याग्रहाश्रमं कस्याः (नद्याः) तीरे स्थापयामास?


अस्मिन् पाठे महात्मनः तुलना केन सह कृता?


समृद्धिः केषां जायते?


सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?


अस्य पाठस्य रचयित्री का?


महात्मनः व्रतानि कानि आसन्?


महात्मा केषां दोषैः उपवासमकरोत्?


 किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?


अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अहिंसा सत्यमस्तेय …………. निर्भीतरुचिसंयमः।।


अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-

अधर्ममपि दृष्ट्वा ………….. तत् प्रतिपद्यते।


अधोलिखितपदानां परिचयं दत्त-

समुद्धारः = ______। 


अधोलिखितपदानां परिचयं दत्त-

ध्यायन् =______।


अधोलिखितपदानां परिचयं दत्त-

समृद्धिः = ______।


अधोलिखितपदानां परिचयं दत्त-

दृष्ट्वा =______।


अधोलिखितपदानां परिचयं दत्त-

समाश्रित्य = ______।


अधोलिखितपदानां परिचयं दत्त-

दत्तम् = ______।


अधोलिखितपदानां परिचयं दत्त-

मत्वा = ______।


सविग्रहम् समासनाम लिखत-

सत्याग्रहाश्रमम् ।


सविग्रहम् समासनाम लिखत-

ब्रह्मचर्यापरिग्रही ।


सविग्रहम् समासनाम लिखत-

सुकलत्रः


सविग्रहम् समासनाम लिखत-

निष्फलम् 


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

नवैतानि।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मिताशी ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

मुनिर्बुद्धः।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

दीप्यतेऽखिलभारते ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सत्यपि ।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

व्यवर्धन्त।


अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-

सर्वदाप्याचरिष्यामः।


अहिंसा ______ प्रतिग्रहौ।।


ततस्तीरे ______ सत्याग्रहाश्रमः। 


आश्रमाद् ______दूयते।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.