Advertisements
Advertisements
प्रश्न
आश्रमवासिनां कृते महात्मा कीदृशः आसीत्?
उत्तर
आश्रमवासिनां कृते महात्मा पितेव आसीत्।
APPEARS IN
संबंधित प्रश्न
महात्मा (गांधी) सत्याग्रहाश्रमं कस्याः (नद्याः) तीरे स्थापयामास?
अस्मिन् पाठे महात्मनः तुलना केन सह कृता?
समृद्धिः केषां जायते?
सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?
अस्य पाठस्य रचयित्री का?
महात्मनः व्रतानि कानि आसन्?
महात्मा केषां दोषैः उपवासमकरोत्?
किम् पश्यतः गान्धिनः गुणैः जनाः तस्य पदानुगाः जाताः?
अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-
अहिंसा सत्यमस्तेय …………. निर्भीतरुचिसंयमः।।
अधोलिखित श्लोकाना सान्वय मातृभाषया अर्थम् लिखत-
अधर्ममपि दृष्ट्वा ………….. तत् प्रतिपद्यते।
अधोलिखितपदानां परिचयं दत्त-
समुद्धारः = ______।
अधोलिखितपदानां परिचयं दत्त-
ध्यायन् =______।
अधोलिखितपदानां परिचयं दत्त-
समृद्धिः = ______।
अधोलिखितपदानां परिचयं दत्त-
दृष्ट्वा =______।
अधोलिखितपदानां परिचयं दत्त-
समाश्रित्य = ______।
अधोलिखितपदानां परिचयं दत्त-
दत्तम् = ______।
सविग्रहम् समासनाम लिखत-
सत्याग्रहाश्रमम् ।
सविग्रहम् समासनाम लिखत-
महात्मा ।
सविग्रहम् समासनाम लिखत-
ब्रह्मचर्यापरिग्रही ।
सविग्रहम् समासनाम लिखत-
सुकलत्रः
सविग्रहम् समासनाम लिखत-
निष्फलम्
सत्याग्रहमहत्त्वमधिकृत्य मातृभाषया दश वाक्यानि लिखत-
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
नवैतानि।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
मिताशी ।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
मुनिर्बुद्धः।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
दीप्यतेऽखिलभारते ।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
पितेव।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
व्यवर्धन्त।
अधोलिखित शब्दानां सन्धिच्छेदं कुरुत-
सर्वदाप्याचरिष्यामः।
अहिंसा ______ प्रतिग्रहौ।।
ततस्तीरे ______ सत्याग्रहाश्रमः।
सत्ये सत्यपि ______ प्रतिपद्यते।
आश्रमाद् ______दूयते।।