Advertisements
Chapters

Advertisements
Solutions for Chapter 12: अथ शिक्शां प्रवक्श्यामि
Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Bhaswati Class 11.
NCERT solutions for Sanskrit - Bhaswati Class 11 12 अथ शिक्शां प्रवक्श्यामि अभ्यासः [Pages 73 - 74]
अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन लिखत-
नासिका अनुस्वार्यमानां च किमुच्यते?
ऊष्मण: गति: कतिविधा?
वेदस्य मुखं कि स्मृतम्?
अज्ञानान्धस्य लोकस्य चक्षु; पाणिनिना कया उन्मिलितम्?
निरुक्तं वेदस्य किमुच्यते?
पुत्रान् हरन्ती व्याप्नी तान् काभ्यां न पीडयेत्?
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
वर्णविद: कि प्राहु:?
कौ वर्णों पराश्रितौ?
वर्णानाम् कति स्थानानि? तानि च कानि इत्यपि स्पष्टं लिखत।
कीदृशा: पाठका: अधमा: मता:?
कीदृशा: पाठका: अधमा: मता:?
कि प्रोक्तवते पाणिनये नमः?
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
चत्वरश्च : यमा स्मृता:।
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
मन: कार्याग्निमाहन्ति सः मारुत॑ प्रेरयति ।
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
सोदीर्णो मूर्थ्यभिहतो मारूत: वक्त्रमापादूय वर्णान् जनयते।
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
ओ ओऔ तु कण्ठोष्ठजौ स्मृतौ।
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
पाणिनिना अज्ञानजं तम: विमलै: शब्दवारिभि: भिन्नम्।
अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
साडगं वेदमधीत्य ब्रह्मलोके महीयते।
शलोकान्वयं समुचितपदै: पूरयत-
त्रिषष्टिश्चतु :षष्टिवा वर्णा: शम्भुमते मता:।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः: स्वयंभुवा॥
शलोकान्वयं समुचितपदै: पूरयत-
अधोलिखितश्लोकयो: भाव समुचितपदै: पूरयत-
कथितम्, अस्त्रस्वरूपा:, दन्दष्ट्र्याम, विचाराभिव्यक्तये अतिध्यानेन, परमावश्यकम्
|
व्याप्री यथा हरेत्पत्रान्द्रष्ट्राभ्यां न तु पीडयेत्।
भाव:- कस्यापि भाषाया: यदि उच्चारणं लेखन वा सम्यक् न क्रियते तदा
शलोकान्वयं समुचितपदै: पूरयत-
नेत्रहीनस्थ, वर्णोच्चाणम्, पाणिनये, ज्ञानरूपिणा, पाणिनीय-शिक्षा, सूत्ररचनाउपि,उद्घाटितम |
अज्ञानान्धस्य लोकस्य ज्ञानाज्जजशलाकया।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नम:॥
भाव:- प्राचीनकाले गुरुशिष्यपरम्परया एव सर्व ज्ञानं प्रदीयते सम शनै: शने: पुस्तकानि स्वरूपं प्राप्नुवन्ति येन जना: स्वाध्यायेन अपि ज्ञान प्राप्तुं समर्था: अभवन् पश्चातू _____प्रारब्धा। वेदमन्त्राणम् उच्चारणेन सह एव______ अपि शिक्षाया: रूपे प्रसिदृधमभवत् अस्मिन् प्रसडगे एवं ______अपि विशिष्ट स्थानम्। अतएवं कवि: अत्र कथयति यत् अज्ञानेन ______ लोकस्य पाणिनीयशिक्षाया:______अज्जनेन शलाकया च नेत्रम् येन'______तस्मै ______ नव हुदा नमाम:।
यथायोग्यं योजयत-
(क) | स्वरा विंशतिरेकश्च | कालतो नियमा अचि। |
(ख) | आत्मा बुद्ध्या समेत्यार्थानु | हस्त: कल्पो5थ पठयते। |
(ग) | हस्वो दीर्घ: प्लुत इति | उर: कण्ठ: शिरस्तथा। |
(घ) | छन्द: पादौ तु वेदस्य | मनो युडक्ते विवक्षया। |
(डः) | यादयश्च स्मृता हयष्टौ | स्पर्शानां पञ्चविंशति:। |
(च) | अष्टौ स्थानानि वर्णाममू | चत्वारश्च यमा: स्मृता:। |
समुचितमज्जूषायां लिखत-
श्रिःकम्पी, लयसमर्थम्, अल्पकण्ठ:, गीती, माधुर्यम्, सुस्वर:, अनर्थज्ञ:, पदच्छेद: |
पाठकाधमाः | पाठकगुणा |
______ | ______ |
______ | ______ |
______ | ______ |
______ | ______ |
उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्ग: | नवीनपदम् | |
उदाहरणमू- प्रोक्ता: | प्र | प्रारम्भ: |
अनुस्वार | ______ | ______ |
उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्ग: | नवीनपदम् | |
उदाहरणमू- प्रोक्ता: | प्र | प्रारम्भ: |
विसर्गः | ______ | ______ |
उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्ग: | नवीनपदम् | |
उदाहरणमू- प्रोक्ता: | प्र | प्रारम्भ: |
दुश्स्यृष्टः | ______ | ______ |
उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्ग: | नवीनपदम् | |
उदाहरणमू- प्रोक्ता: | प्र | प्रारम्भ: |
संयुतम् | ______ | ______ |
उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्ग: | नवीनपदम् | |
उदाहरणमू- प्रोक्ता: | प्र | प्रारम्भ: |
सुस्वरः | ______ | ______ |
उदाहरणानुसार प्रदत्तपदेभ्य: उपसर्ग चित्वा उपसर्गसहायतया नवीनपदं रचयत-
उपसर्ग: | नवीनपदम् | |
उदाहरणमू- प्रोक्ता: | प्र | प्रारम्भ: |
अधिगम्य | ______ | ______ |
समुचितपदेन रिक्तस्थानानि पूरयत-
लुकार______एव स;।
अनुस्वार
प्लुत:
विसर्ग:
समुचितपदेन रिक्तस्थानानि पूरयत-
वर्णानां विभाग: ______ स्मृत:।
शतधा
द्विधा
पञ्चधा
समुचितपदेन रिक्तस्थानानि पूरयत-
दन्त्योष्ठो ______ विस्मृतो बुधे:।
व:
कु:
तु
समुचितपदेन रिक्तस्थानानि पूरयत-
______ विज्ञेया आश्रयस्थानभागिन:।
नासिक्या:______ विज्ञेया आश्रयस्थानभागिन:।
अयोगवाहा:
अनुस्वारयमा:
समुचितपदेन रिक्तस्थानानि पूरयत-
छन्द: ______ तु वेदस्य।
पादौ
हस्त:
चक्षु:
समुचितपदेन रिक्तस्थानानि पूरयत-
शिक्षा ______ तु वेदस्थ।
मुखम
श्रोत्रम्
घ्रणाम्
Solutions for 12: अथ शिक्शां प्रवक्श्यामि

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 12 - अथ शिक्शां प्रवक्श्यामि
Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 12 (अथ शिक्शां प्रवक्श्यामि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Bhaswati Class 11 chapter 12 अथ शिक्शां प्रवक्श्यामि are अथ शिक्षां प्रवक्ष्यामि.
Using NCERT Sanskrit - Bhaswati Class 11 solutions अथ शिक्शां प्रवक्श्यामि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 12, अथ शिक्शां प्रवक्श्यामि Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.