हिंदी

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 4 - ऋतुचर्या [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 4 - ऋतुचर्या - Shaalaa.com
Advertisements

Solutions for Chapter 4: ऋतुचर्या

Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Bhaswati Class 11.


अभ्यासः
अभ्यासः [Pages 23 - 24]

NCERT solutions for Sanskrit - Bhaswati Class 11 4 ऋतुचर्या अभ्यासः [Pages 23 - 24]

संस्कृतेन उत्तराणि देयानि –

अभ्यासः | Q 1. (क) | Page 23

अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?

अभ्यासः | Q 1. (ख) | Page 23

कति ऋतवः भवन्ति? कानि च तेषां नामानि?

अभ्यासः | Q 1. (ग) | Page 23

 शिशिरे किं किं वर्जनीयम्?

अभ्यासः | Q 1. (घ) | Page 23

 वसन्ते कायाग्निं कः बाधते?

अभ्यासः | Q 1. (ङ) | Page 23

 ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?

अभ्यासः | Q 1. (च) | Page 23

कस्मिन् ऋतौ पवनादयः कुप्यन्ति?

अभ्यासः | Q 1. (छ) | Page 23

शरदृतौ पित्तप्रशमनाय किं किं सेव्यम् अस्ति?

अभ्यासः | Q 1. (ज) | Page 23

हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?

अभ्यासः | Q 1. (झ) | Page 23

शिशिरे कीदृशं गृहमाश्रयेत्?

अभ्यासः | Q 1. (ञ) | Page 23

वसन्ते कानि कर्माणि कारयेत्?

अभ्यासः | Q 1. (ठ) | Page 23

इन्दुरश्मयः कदा प्रशस्यन्ते?

रिक्तस्थानपूर्तिः क्रियताम् –

अभ्यासः | Q 2. (क) | Page 23

हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।

अभ्यासः | Q 2. (ख) | Page 23

शिशिरे निवातम् ______ च गृहम् आश्रयेत्।

अभ्यासः | Q 2. (ग) | Page 23

______ दिवास्वप्नं वर्जयेत्।

अभ्यासः | Q 2. (घ) | Page 23

ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।

अभ्यासः | Q 2. (ङ) | Page 23

______ विमलानि वासांसि प्रशस्यन्ते।

अभ्यासः | Q 3. (क) | Page 23

मातृभाषया व्याख्यायन्ताम् – 

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।

अभ्यासः | Q 3. (ख) | Page 23

मातृभाषया व्याख्यायन्ताम् – 

मयूरवैर्जगतः स्नेहं पेपीयते रविः।

अभ्यासः | Q 3. (ग) | Page 23

मातृभाषया व्याख्यायन्ताम् – 

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।

अभ्यासः | Q 4 | Page 23

 ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत –

अभ्यासः | Q 5. (क) | Page 24

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अन्नानि च पानानि च ______  द्वंद्व समास
अभ्यासः | Q 5. (ख) | Page 24

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हेमन्त: च शिशिर: च ______  द्वंद्व समास
अभ्यासः | Q 5. (ग) | Page 24

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हिमस्य आगमे ______ तत्पुरुष समास
अभ्यासः | Q 5. (घ) | Page 24

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
कायस्य अग्निम्‌ ______ तत्पुरुष समास
अभ्यासः | Q 5. (ङ) | Page 24

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अर्करश्मिभि ______ तत्पुरुष समास
अभ्यासः | Q 6 | Page 23

अधोलिखितपदानामर्थमेलनं क्रियताम –

पदानि अर्थाः
श्लेष्मा हवारहित
रौक्ष्यम्  बढ़ा हुआ (जमा हुआ) 
निवातम् वात
निचितः भारी
पवनः हल्का
गुरु वस्त्र
लघु रूखापन
वासांसि कफ
अभ्यासः | Q 7 | Page 24

अधोलिखितपदानाम् विपरीतार्थकपदैः सह मेलनं क्रियताम् –

पदानि विपरीतार्थकपदानि
उष्णम् अधिकम्
सीदति शीतानाम्
तप्तानाम् प्रसीदति
गुरु शीतम्
अल्पम् लघु
अभ्यासः | Q 8.(क) | Page 24

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

हेमन्त + ठक् = ______।

अभ्यासः | Q 8.(ख) | Page 24

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 स्निम् + क्त = ______।

अभ्यासः | Q 8. (ग) | Page 24

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

भुज् + तव्यत् = ______।

अभ्यासः | Q 8. (घ) | Page 24

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

सेव् + यत् = ______।

अभ्यासः | Q 8.(ङ) | Page 24

प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –

 शरद् + अण् = ______।

Solutions for 4: ऋतुचर्या

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 4 - ऋतुचर्या - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 4 - ऋतुचर्या

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 4 (ऋतुचर्या) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 11 chapter 4 ऋतुचर्या are ऋतुचर्या.

Using NCERT Sanskrit - Bhaswati Class 11 solutions ऋतुचर्या exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 4, ऋतुचर्या Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×