Advertisements
Advertisements
प्रश्न
अधोलिखितपदानाम् विपरीतार्थकपदैः सह मेलनं क्रियताम् –
पदानि | विपरीतार्थकपदानि |
उष्णम् | अधिकम् |
सीदति | शीतानाम् |
तप्तानाम् | प्रसीदति |
गुरु | शीतम् |
अल्पम् | लघु |
उत्तर
पदानि | विपरीतार्थकपदानि |
उष्णम् | शीतम् |
सीदति | प्रसीदति |
तप्तानाम् | शीतानाम् |
गुरु | लघु |
अल्पम् | अधिकम् |
APPEARS IN
संबंधित प्रश्न
अयं पाठः कस्माद् ग्रन्थात् सङ्कलितः कश्च तस्य प्रणेता?
कति ऋतवः भवन्ति? कानि च तेषां नामानि?
शिशिरे किं किं वर्जनीयम्?
वसन्ते कायाग्निं कः बाधते?
ग्रीष्मे कीदृशम् अन्नपानं हितं भवति?
कस्मिन् ऋतौ पवनादयः कुप्यन्ति?
शरदृतौ पित्तप्रशमनाय किं किं सेव्यम् अस्ति?
हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?
शिशिरे कीदृशं गृहमाश्रयेत्?
वसन्ते कानि कर्माणि कारयेत्?
इन्दुरश्मयः कदा प्रशस्यन्ते?
हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।
शिशिरे निवातम् ______ च गृहम् आश्रयेत्।
______ दिवास्वप्नं वर्जयेत्।
______ विमलानि वासांसि प्रशस्यन्ते।
मातृभाषया व्याख्यायन्ताम् –
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।
मातृभाषया व्याख्यायन्ताम् –
मयूरवैर्जगतः स्नेहं पेपीयते रविः।
मातृभाषया व्याख्यायन्ताम् –
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
अन्नानि च पानानि च | ______ | द्वंद्व समास |
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
हेमन्त: च शिशिर: च | ______ | द्वंद्व समास |
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
हिमस्य आगमे | ______ | तत्पुरुष समास |
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
कायस्य अग्निम् | ______ | तत्पुरुष समास |
अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –
विग्रहपदानि | समस्तपदाने | समासनाम |
अर्करश्मिभि | ______ | तत्पुरुष समास |
अधोलिखितपदानामर्थमेलनं क्रियताम –
पदानि | अर्थाः |
श्लेष्मा | हवारहित |
रौक्ष्यम् | बढ़ा हुआ (जमा हुआ) |
निवातम् | वात |
निचितः | भारी |
पवनः | हल्का |
गुरु | वस्त्र |
लघु | रूखापन |
वासांसि | कफ |
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
हेमन्त + ठक् = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
स्निम् + क्त = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
भुज् + तव्यत् = ______।
प्रकृति प्रत्ययं च योजयित्वा पदनिर्माणं कुरुत –
सेव् + यत् = ______।