हिंदी

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 5 - वीरः सर्वदमनः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 5 - वीरः सर्वदमनः - Shaalaa.com
Advertisements

Solutions for Chapter 5: वीरः सर्वदमनः

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Bhaswati Class 11.


अभ्यासः
अभ्यासः [Pages 29 - 30]

NCERT solutions for Sanskrit - Bhaswati Class 11 5 वीरः सर्वदमनः अभ्यासः [Pages 29 - 30]

संस्कृतभाषया उत्तरं देयम –

अभ्यासः | Q 1. (क) | Page 29

 कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?

अभ्यासः | Q 1. (ख) | Page 29

बालः कीदृशं सिंहशिशुं कर्षति स्म?

अभ्यासः | Q 1. (ग) | Page 29

तापसी बालाय क्रीडार्थ किं दत्तवती?

अभ्यासः | Q 1. (घ) | Page 29

क्रीडापरस्य बालस्य मातुः किं नामधेयम्?

अभ्यासः | Q 1. (ङ) | Page 29

बालाय किं रोचते?

अभ्यासः | Q 1. (ज) | Page 30

महात्मनः व्रतानि कानि आसन्?

रिक्तस्थानानां पूर्तिः करणीया –

अभ्यासः | Q 2. (क) | Page 30

अपत्यनिर्विशेषाणि ______ विप्रकरोषि।

अभ्यासः | Q 2. (ख) | Page 30

पुत्रे स्निह्यति मे ______।

अभ्यासः | Q 2. (ग) | Page 30

यद्यस्याः ______ न मुञ्चसि।

अभ्यासः | Q 2. (घ) | Page 30

 अपरं क्रीडनकं ते ______।

अभ्यासः | Q 2. (ङ) | Page 30

______ चेष्टितमेवास्य कथयति।

अभ्यासः | Q 3.01 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

गत एवात्मनः = ______।

अभ्यासः | Q 3.02 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

औरस इव = ______।

अभ्यासः | Q 3.03 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

दन्तांस्ते = ______।

अभ्यासः | Q 3.04 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

यद्यस्याः = ______।

अभ्यासः | Q 3.05 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

शकुन्तलेत्यस्य =______।

अभ्यासः | Q 3.06 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 खल्वयम् = ______।

अभ्यासः | Q 3.07 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

बालेऽस्मिन् = ______।

अभ्यासः | Q 3.08 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

भीतोऽस्मि = ______।

अभ्यासः | Q 3.09 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

कस्यापि = ______।

अभ्यासः | Q 3.1 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एकान्वयः =______।

अभ्यासः | Q 3.11 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

एवास्य =______।

अभ्यासः | Q 3.12 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

तमस्योपहर =______।

अभ्यासः | Q 3.13 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

मैवम् =______।

अभ्यासः | Q 3.14 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

इत्यधरम् = ______।

अभ्यासः | Q 3.15 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

 ममाम्बा = ______।

अभ्यासः | Q 3.16 | Page 30

निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –

अनेनैव = ______।

अभ्यासः | Q 4.01 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

पूर्वावधीरितम्

अभ्यासः | Q 4.02 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अभूमिः

अभ्यासः | Q 4.03 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अविनयस्य

अभ्यासः | Q 4.04 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

शब्दानुसारेण

अभ्यासः | Q 4.05 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सविस्मयम्

अभ्यासः | Q 4.06 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अबालसत्त्वः

अभ्यासः | Q 4.07 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सिंहशिशुम्

अभ्यासः | Q 4.08 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

अनपत्यता 

अभ्यासः | Q 4.09 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

सस्मितम् 

अभ्यासः | Q 4.1 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

 मृत्तिकामयूरः 

अभ्यासः | Q 4.11 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालमृगेन्द्रम्

अभ्यासः | Q 4.12 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

एकान्वयः

अभ्यासः | Q 4.13 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

आकारसदृशम्

अभ्यासः | Q 4.14 | Page 30

अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –

बालस्पर्शम्

अभ्यासः | Q 5.1 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

सविस्मयम्।

अभ्यासः | Q 5.2 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

कर्षति।

अभ्यासः | Q 5.3 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

स्निह्यति 

अभ्यासः | Q 5.4 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

केसरिणी ।

अभ्यासः | Q 5.5 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

उटजे 

अभ्यासः | Q 5.6 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

व्यपदेशः 

अभ्यासः | Q 5.7 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

प्रेक्षस्व

अभ्यासः | Q 5.8 | Page 30

अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –

 ममाम्बा 

अभ्यासः | Q 6.1 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

सूचयित्वा = ______।

अभ्यासः | Q 6.2 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

प्रक्रीडितुम् = ______।

अभ्यासः | Q 6.3 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

अवलोक्य = ______।

अभ्यासः | Q 6.4 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

अनुबध्यमानः = ______।

अभ्यासः | Q 6.5 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

 निष्क्रान्ता = ______। 

अभ्यासः | Q 6.6 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

उपलभ्य = ______।

अभ्यासः | Q 6.7 | Page 30

प्रकृतिप्रत्ययपरिचयो देयः 

उपलालयन् = ______।

अभ्यासः | Q 7. (क) | Page 30

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।

अभ्यासः | Q 7. (ख) | Page 30

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।

अभ्यासः | Q 7. (ग) | Page 30

स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –

किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।

अभ्यासः | Q 8 | Page 30

स्वमातृभाषया आशयं स्पष्टी अनेन कस्यापि कुलाकुरेण ………….. यस्यायमङ्कात् कृतिनः प्ररूढः।।

Solutions for 5: वीरः सर्वदमनः

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 5 - वीरः सर्वदमनः - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 11 chapter 5 - वीरः सर्वदमनः

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 11 CBSE 5 (वीरः सर्वदमनः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 11 chapter 5 वीरः सर्वदमनः are वीर: सर्वदमन:.

Using NCERT Sanskrit - Bhaswati Class 11 solutions वीरः सर्वदमनः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, वीरः सर्वदमनः Sanskrit - Bhaswati Class 11 additional questions for Mathematics Sanskrit - Bhaswati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×