Advertisements
Advertisements
प्रश्न
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
एकान्वयः
उत्तर
एकान्वयः = एक एव अन्वयः यस्य सः; बहुव्रीहि समास।
APPEARS IN
संबंधित प्रश्न
कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?
बालः कीदृशं सिंहशिशुं कर्षति स्म?
क्रीडापरस्य बालस्य मातुः किं नामधेयम्?
अपत्यनिर्विशेषाणि ______ विप्रकरोषि।
पुत्रे स्निह्यति मे ______।
यद्यस्याः ______ न मुञ्चसि।
______ चेष्टितमेवास्य कथयति।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
गत एवात्मनः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
शकुन्तलेत्यस्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
खल्वयम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एवास्य =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
मैवम् =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
इत्यधरम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
ममाम्बा = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अभूमिः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अविनयस्य
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
शब्दानुसारेण
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सविस्मयम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सिंहशिशुम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अनपत्यता
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सस्मितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
मृत्तिकामयूरः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
आकारसदृशम्
प्रकृतिप्रत्ययपरिचयो देयः
प्रक्रीडितुम् = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अवलोक्य = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलभ्य = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
सविस्मयम्।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
कर्षति।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
स्निह्यति
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
केसरिणी ।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
व्यपदेशः
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
प्रेक्षस्व
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
ममाम्बा
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
अर्धपीतस्तनं ………………. बलात्कारेण कर्षति।।
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।
महात्मनः व्रतानि कानि आसन्?